A 390-1 Meghadūta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 390/1
Title: Meghadūta
Dimensions: 22.8 x 8 cm x 22 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1591
Remarks:
Reel No. A 390-1 Inventory No. 38189
Title Meghadūtakāvya
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 22.8 x 8.0 cm
Folios 22
Lines per Folio 5–6
Foliation figures in the middle right-hand margin and marginal title śrī.me / me. is in the middle left-hand margin of the verso
Date of Copying NS 754?
Place of Deposit NAK
Accession No. 1/1591
Manuscript Features
Excerpts
Beginning
❖ oṃ nama (!) bhavānīśaṃkabhyāṃ (!) namaḥ ||
kaścit kāntāvirahaguruṇā svādhikārapramatta(2)ḥ (!)
śāpenāstaṃ gamitamahimā varṣabhogyena (!) bharttuḥ
yakṣaś cakre janakatanayāsnānapu(3)nyodeṣu (!)
snigdhachāyātaruṣu (!) vasatiṃ rāmagiryāśrameṣu || 1 ||
tasmin nadrau katici(4)d abalā viprayuktas sa kāmī
nītvā māsān kanakavalayabhraṃśaritkaprakoṣṭhaḥ |
(5) āṣāḍhasya prathamadivase meghamāśliṣṭasānuṃ
vaprakrīḍāpariṇatagajaprekṣaṇīyaṃ (1) dadarśa || 2 || (fol. 1r1–5,1v1)
End
etat kṛtvā priyam anucitaḥ (!) prārthanāvartmano me
sauhāddhād (!) vā (1) viraha iti vā mayy anakrośabuddhyā (!) ||
īṣṭān deśān jaladavicaraprāvṛṣāsaṃbhṛtaśrīḥ
(2) mābhūd evaṃ kṣaṇam api ca te vidyutā viprayogaḥ ||
śrutvā vārttāṃ jaladakathitāṃ tāṃ dhaneśo (3) pi sadyaḥ
śāpasyānte hṛdayaparicayā (!) yās takopapraśānte |
saṃyujyante vigalitaśucau daṃ(4)patī dṛṣṭavantau
bhāgān (!) iṣṭhān aviratasukhaṃ bhojayāmāsa saśvat (!) || || (fol. 21v6–22r4)
Colophon
|| || iti meghadūtakāvya (!) samāptaṃ || || samvat 754 āḍhaśakami hastanakṣatre sudina thoku(6)nhu sidhayakā || śubham astu sarvvadāṃ (!) || || (fol. 22r5–6)
Microfilm Details
Reel No. A 390/1
Date of Filming 13-07-1972
Exposures 26
Used Copy Kathmandu
Type of Film positive
Remarks text on the exp. 3, foliated 22 is recto of the fol. 1
Catalogued by JU/MS
Date 05-09-2006
Bibliography